Declension table of ?śāpāyana

Deva

MasculineSingularDualPlural
Nominativeśāpāyanaḥ śāpāyanau śāpāyanāḥ
Vocativeśāpāyana śāpāyanau śāpāyanāḥ
Accusativeśāpāyanam śāpāyanau śāpāyanān
Instrumentalśāpāyanena śāpāyanābhyām śāpāyanaiḥ śāpāyanebhiḥ
Dativeśāpāyanāya śāpāyanābhyām śāpāyanebhyaḥ
Ablativeśāpāyanāt śāpāyanābhyām śāpāyanebhyaḥ
Genitiveśāpāyanasya śāpāyanayoḥ śāpāyanānām
Locativeśāpāyane śāpāyanayoḥ śāpāyaneṣu

Compound śāpāyana -

Adverb -śāpāyanam -śāpāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria