Declension table of ?śāpāvasāna

Deva

NeuterSingularDualPlural
Nominativeśāpāvasānam śāpāvasāne śāpāvasānāni
Vocativeśāpāvasāna śāpāvasāne śāpāvasānāni
Accusativeśāpāvasānam śāpāvasāne śāpāvasānāni
Instrumentalśāpāvasānena śāpāvasānābhyām śāpāvasānaiḥ
Dativeśāpāvasānāya śāpāvasānābhyām śāpāvasānebhyaḥ
Ablativeśāpāvasānāt śāpāvasānābhyām śāpāvasānebhyaḥ
Genitiveśāpāvasānasya śāpāvasānayoḥ śāpāvasānānām
Locativeśāpāvasāne śāpāvasānayoḥ śāpāvasāneṣu

Compound śāpāvasāna -

Adverb -śāpāvasānam -śāpāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria