Declension table of ?śāntyuddyota

Deva

MasculineSingularDualPlural
Nominativeśāntyuddyotaḥ śāntyuddyotau śāntyuddyotāḥ
Vocativeśāntyuddyota śāntyuddyotau śāntyuddyotāḥ
Accusativeśāntyuddyotam śāntyuddyotau śāntyuddyotān
Instrumentalśāntyuddyotena śāntyuddyotābhyām śāntyuddyotaiḥ śāntyuddyotebhiḥ
Dativeśāntyuddyotāya śāntyuddyotābhyām śāntyuddyotebhyaḥ
Ablativeśāntyuddyotāt śāntyuddyotābhyām śāntyuddyotebhyaḥ
Genitiveśāntyuddyotasya śāntyuddyotayoḥ śāntyuddyotānām
Locativeśāntyuddyote śāntyuddyotayoḥ śāntyuddyoteṣu

Compound śāntyuddyota -

Adverb -śāntyuddyotam -śāntyuddyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria