Declension table of ?śāntyagniparīkṣādigrantha

Deva

MasculineSingularDualPlural
Nominativeśāntyagniparīkṣādigranthaḥ śāntyagniparīkṣādigranthau śāntyagniparīkṣādigranthāḥ
Vocativeśāntyagniparīkṣādigrantha śāntyagniparīkṣādigranthau śāntyagniparīkṣādigranthāḥ
Accusativeśāntyagniparīkṣādigrantham śāntyagniparīkṣādigranthau śāntyagniparīkṣādigranthān
Instrumentalśāntyagniparīkṣādigranthena śāntyagniparīkṣādigranthābhyām śāntyagniparīkṣādigranthaiḥ śāntyagniparīkṣādigranthebhiḥ
Dativeśāntyagniparīkṣādigranthāya śāntyagniparīkṣādigranthābhyām śāntyagniparīkṣādigranthebhyaḥ
Ablativeśāntyagniparīkṣādigranthāt śāntyagniparīkṣādigranthābhyām śāntyagniparīkṣādigranthebhyaḥ
Genitiveśāntyagniparīkṣādigranthasya śāntyagniparīkṣādigranthayoḥ śāntyagniparīkṣādigranthānām
Locativeśāntyagniparīkṣādigranthe śāntyagniparīkṣādigranthayoḥ śāntyagniparīkṣādigrantheṣu

Compound śāntyagniparīkṣādigrantha -

Adverb -śāntyagniparīkṣādigrantham -śāntyagniparīkṣādigranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria