Declension table of ?śāntyākara

Deva

MasculineSingularDualPlural
Nominativeśāntyākaraḥ śāntyākarau śāntyākarāḥ
Vocativeśāntyākara śāntyākarau śāntyākarāḥ
Accusativeśāntyākaram śāntyākarau śāntyākarān
Instrumentalśāntyākareṇa śāntyākarābhyām śāntyākaraiḥ śāntyākarebhiḥ
Dativeśāntyākarāya śāntyākarābhyām śāntyākarebhyaḥ
Ablativeśāntyākarāt śāntyākarābhyām śāntyākarebhyaḥ
Genitiveśāntyākarasya śāntyākarayoḥ śāntyākarāṇām
Locativeśāntyākare śāntyākarayoḥ śāntyākareṣu

Compound śāntyākara -

Adverb -śāntyākaram -śāntyākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria