Declension table of ?śāntvati

Deva

FeminineSingularDualPlural
Nominativeśāntvatiḥ śāntvatī śāntvatayaḥ
Vocativeśāntvate śāntvatī śāntvatayaḥ
Accusativeśāntvatim śāntvatī śāntvatīḥ
Instrumentalśāntvatyā śāntvatibhyām śāntvatibhiḥ
Dativeśāntvatyai śāntvataye śāntvatibhyām śāntvatibhyaḥ
Ablativeśāntvatyāḥ śāntvateḥ śāntvatibhyām śāntvatibhyaḥ
Genitiveśāntvatyāḥ śāntvateḥ śāntvatyoḥ śāntvatīnām
Locativeśāntvatyām śāntvatau śāntvatyoḥ śāntvatiṣu

Compound śāntvati -

Adverb -śāntvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria