Declension table of ?śāntiśīla

Deva

MasculineSingularDualPlural
Nominativeśāntiśīlaḥ śāntiśīlau śāntiśīlāḥ
Vocativeśāntiśīla śāntiśīlau śāntiśīlāḥ
Accusativeśāntiśīlam śāntiśīlau śāntiśīlān
Instrumentalśāntiśīlena śāntiśīlābhyām śāntiśīlaiḥ śāntiśīlebhiḥ
Dativeśāntiśīlāya śāntiśīlābhyām śāntiśīlebhyaḥ
Ablativeśāntiśīlāt śāntiśīlābhyām śāntiśīlebhyaḥ
Genitiveśāntiśīlasya śāntiśīlayoḥ śāntiśīlānām
Locativeśāntiśīle śāntiśīlayoḥ śāntiśīleṣu

Compound śāntiśīla -

Adverb -śāntiśīlam -śāntiśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria