Declension table of ?śāntiśataka

Deva

NeuterSingularDualPlural
Nominativeśāntiśatakam śāntiśatake śāntiśatakāni
Vocativeśāntiśataka śāntiśatake śāntiśatakāni
Accusativeśāntiśatakam śāntiśatake śāntiśatakāni
Instrumentalśāntiśatakena śāntiśatakābhyām śāntiśatakaiḥ
Dativeśāntiśatakāya śāntiśatakābhyām śāntiśatakebhyaḥ
Ablativeśāntiśatakāt śāntiśatakābhyām śāntiśatakebhyaḥ
Genitiveśāntiśatakasya śāntiśatakayoḥ śāntiśatakānām
Locativeśāntiśatake śāntiśatakayoḥ śāntiśatakeṣu

Compound śāntiśataka -

Adverb -śāntiśatakam -śāntiśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria