Declension table of ?śāntiśarman

Deva

MasculineSingularDualPlural
Nominativeśāntiśarmā śāntiśarmāṇau śāntiśarmāṇaḥ
Vocativeśāntiśarman śāntiśarmāṇau śāntiśarmāṇaḥ
Accusativeśāntiśarmāṇam śāntiśarmāṇau śāntiśarmaṇaḥ
Instrumentalśāntiśarmaṇā śāntiśarmabhyām śāntiśarmabhiḥ
Dativeśāntiśarmaṇe śāntiśarmabhyām śāntiśarmabhyaḥ
Ablativeśāntiśarmaṇaḥ śāntiśarmabhyām śāntiśarmabhyaḥ
Genitiveśāntiśarmaṇaḥ śāntiśarmaṇoḥ śāntiśarmaṇām
Locativeśāntiśarmaṇi śāntiśarmaṇoḥ śāntiśarmasu

Compound śāntiśarma -

Adverb -śāntiśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria