Declension table of ?śāntiyuktā

Deva

FeminineSingularDualPlural
Nominativeśāntiyuktā śāntiyukte śāntiyuktāḥ
Vocativeśāntiyukte śāntiyukte śāntiyuktāḥ
Accusativeśāntiyuktām śāntiyukte śāntiyuktāḥ
Instrumentalśāntiyuktayā śāntiyuktābhyām śāntiyuktābhiḥ
Dativeśāntiyuktāyai śāntiyuktābhyām śāntiyuktābhyaḥ
Ablativeśāntiyuktāyāḥ śāntiyuktābhyām śāntiyuktābhyaḥ
Genitiveśāntiyuktāyāḥ śāntiyuktayoḥ śāntiyuktānām
Locativeśāntiyuktāyām śāntiyuktayoḥ śāntiyuktāsu

Adverb -śāntiyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria