Declension table of ?śāntiyukta

Deva

MasculineSingularDualPlural
Nominativeśāntiyuktaḥ śāntiyuktau śāntiyuktāḥ
Vocativeśāntiyukta śāntiyuktau śāntiyuktāḥ
Accusativeśāntiyuktam śāntiyuktau śāntiyuktān
Instrumentalśāntiyuktena śāntiyuktābhyām śāntiyuktaiḥ śāntiyuktebhiḥ
Dativeśāntiyuktāya śāntiyuktābhyām śāntiyuktebhyaḥ
Ablativeśāntiyuktāt śāntiyuktābhyām śāntiyuktebhyaḥ
Genitiveśāntiyuktasya śāntiyuktayoḥ śāntiyuktānām
Locativeśāntiyukte śāntiyuktayoḥ śāntiyukteṣu

Compound śāntiyukta -

Adverb -śāntiyuktam -śāntiyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria