Declension table of ?śāntivrata

Deva

NeuterSingularDualPlural
Nominativeśāntivratam śāntivrate śāntivratāni
Vocativeśāntivrata śāntivrate śāntivratāni
Accusativeśāntivratam śāntivrate śāntivratāni
Instrumentalśāntivratena śāntivratābhyām śāntivrataiḥ
Dativeśāntivratāya śāntivratābhyām śāntivratebhyaḥ
Ablativeśāntivratāt śāntivratābhyām śāntivratebhyaḥ
Genitiveśāntivratasya śāntivratayoḥ śāntivratānām
Locativeśāntivrate śāntivratayoḥ śāntivrateṣu

Compound śāntivrata -

Adverb -śāntivratam -śāntivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria