Declension table of ?śāntiviveka

Deva

MasculineSingularDualPlural
Nominativeśāntivivekaḥ śāntivivekau śāntivivekāḥ
Vocativeśāntiviveka śāntivivekau śāntivivekāḥ
Accusativeśāntivivekam śāntivivekau śāntivivekān
Instrumentalśāntivivekena śāntivivekābhyām śāntivivekaiḥ śāntivivekebhiḥ
Dativeśāntivivekāya śāntivivekābhyām śāntivivekebhyaḥ
Ablativeśāntivivekāt śāntivivekābhyām śāntivivekebhyaḥ
Genitiveśāntivivekasya śāntivivekayoḥ śāntivivekānām
Locativeśāntiviveke śāntivivekayoḥ śāntivivekeṣu

Compound śāntiviveka -

Adverb -śāntivivekam -śāntivivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria