Declension table of ?śāntivilāsa

Deva

MasculineSingularDualPlural
Nominativeśāntivilāsaḥ śāntivilāsau śāntivilāsāḥ
Vocativeśāntivilāsa śāntivilāsau śāntivilāsāḥ
Accusativeśāntivilāsam śāntivilāsau śāntivilāsān
Instrumentalśāntivilāsena śāntivilāsābhyām śāntivilāsaiḥ śāntivilāsebhiḥ
Dativeśāntivilāsāya śāntivilāsābhyām śāntivilāsebhyaḥ
Ablativeśāntivilāsāt śāntivilāsābhyām śāntivilāsebhyaḥ
Genitiveśāntivilāsasya śāntivilāsayoḥ śāntivilāsānām
Locativeśāntivilāse śāntivilāsayoḥ śāntivilāseṣu

Compound śāntivilāsa -

Adverb -śāntivilāsam -śāntivilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria