Declension table of ?śāntividhi

Deva

MasculineSingularDualPlural
Nominativeśāntividhiḥ śāntividhī śāntividhayaḥ
Vocativeśāntividhe śāntividhī śāntividhayaḥ
Accusativeśāntividhim śāntividhī śāntividhīn
Instrumentalśāntividhinā śāntividhibhyām śāntividhibhiḥ
Dativeśāntividhaye śāntividhibhyām śāntividhibhyaḥ
Ablativeśāntividheḥ śāntividhibhyām śāntividhibhyaḥ
Genitiveśāntividheḥ śāntividhyoḥ śāntividhīnām
Locativeśāntividhau śāntividhyoḥ śāntividhiṣu

Compound śāntividhi -

Adverb -śāntividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria