Declension table of ?śāntividhāna

Deva

NeuterSingularDualPlural
Nominativeśāntividhānam śāntividhāne śāntividhānāni
Vocativeśāntividhāna śāntividhāne śāntividhānāni
Accusativeśāntividhānam śāntividhāne śāntividhānāni
Instrumentalśāntividhānena śāntividhānābhyām śāntividhānaiḥ
Dativeśāntividhānāya śāntividhānābhyām śāntividhānebhyaḥ
Ablativeśāntividhānāt śāntividhānābhyām śāntividhānebhyaḥ
Genitiveśāntividhānasya śāntividhānayoḥ śāntividhānānām
Locativeśāntividhāne śāntividhānayoḥ śāntividhāneṣu

Compound śāntividhāna -

Adverb -śāntividhānam -śāntividhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria