Declension table of ?śāntivarman

Deva

MasculineSingularDualPlural
Nominativeśāntivarmā śāntivarmāṇau śāntivarmāṇaḥ
Vocativeśāntivarman śāntivarmāṇau śāntivarmāṇaḥ
Accusativeśāntivarmāṇam śāntivarmāṇau śāntivarmaṇaḥ
Instrumentalśāntivarmaṇā śāntivarmabhyām śāntivarmabhiḥ
Dativeśāntivarmaṇe śāntivarmabhyām śāntivarmabhyaḥ
Ablativeśāntivarmaṇaḥ śāntivarmabhyām śāntivarmabhyaḥ
Genitiveśāntivarmaṇaḥ śāntivarmaṇoḥ śāntivarmaṇām
Locativeśāntivarmaṇi śāntivarmaṇoḥ śāntivarmasu

Compound śāntivarma -

Adverb -śāntivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria