Declension table of ?śāntivaravarman

Deva

MasculineSingularDualPlural
Nominativeśāntivaravarmā śāntivaravarmāṇau śāntivaravarmāṇaḥ
Vocativeśāntivaravarman śāntivaravarmāṇau śāntivaravarmāṇaḥ
Accusativeśāntivaravarmāṇam śāntivaravarmāṇau śāntivaravarmaṇaḥ
Instrumentalśāntivaravarmaṇā śāntivaravarmabhyām śāntivaravarmabhiḥ
Dativeśāntivaravarmaṇe śāntivaravarmabhyām śāntivaravarmabhyaḥ
Ablativeśāntivaravarmaṇaḥ śāntivaravarmabhyām śāntivaravarmabhyaḥ
Genitiveśāntivaravarmaṇaḥ śāntivaravarmaṇoḥ śāntivaravarmaṇām
Locativeśāntivaravarmaṇi śāntivaravarmaṇoḥ śāntivaravarmasu

Compound śāntivaravarma -

Adverb -śāntivaravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria