Declension table of ?śāntivāhana

Deva

MasculineSingularDualPlural
Nominativeśāntivāhanaḥ śāntivāhanau śāntivāhanāḥ
Vocativeśāntivāhana śāntivāhanau śāntivāhanāḥ
Accusativeśāntivāhanam śāntivāhanau śāntivāhanān
Instrumentalśāntivāhanena śāntivāhanābhyām śāntivāhanaiḥ śāntivāhanebhiḥ
Dativeśāntivāhanāya śāntivāhanābhyām śāntivāhanebhyaḥ
Ablativeśāntivāhanāt śāntivāhanābhyām śāntivāhanebhyaḥ
Genitiveśāntivāhanasya śāntivāhanayoḥ śāntivāhanānām
Locativeśāntivāhane śāntivāhanayoḥ śāntivāhaneṣu

Compound śāntivāhana -

Adverb -śāntivāhanam -śāntivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria