Declension table of ?śāntivāda

Deva

MasculineSingularDualPlural
Nominativeśāntivādaḥ śāntivādau śāntivādāḥ
Vocativeśāntivāda śāntivādau śāntivādāḥ
Accusativeśāntivādam śāntivādau śāntivādān
Instrumentalśāntivādena śāntivādābhyām śāntivādaiḥ śāntivādebhiḥ
Dativeśāntivādāya śāntivādābhyām śāntivādebhyaḥ
Ablativeśāntivādāt śāntivādābhyām śāntivādebhyaḥ
Genitiveśāntivādasya śāntivādayoḥ śāntivādānām
Locativeśāntivāde śāntivādayoḥ śāntivādeṣu

Compound śāntivāda -

Adverb -śāntivādam -śāntivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria