Declension table of ?śāntivācanā

Deva

FeminineSingularDualPlural
Nominativeśāntivācanā śāntivācane śāntivācanāḥ
Vocativeśāntivācane śāntivācane śāntivācanāḥ
Accusativeśāntivācanām śāntivācane śāntivācanāḥ
Instrumentalśāntivācanayā śāntivācanābhyām śāntivācanābhiḥ
Dativeśāntivācanāyai śāntivācanābhyām śāntivācanābhyaḥ
Ablativeśāntivācanāyāḥ śāntivācanābhyām śāntivācanābhyaḥ
Genitiveśāntivācanāyāḥ śāntivācanayoḥ śāntivācanānām
Locativeśāntivācanāyām śāntivācanayoḥ śāntivācanāsu

Adverb -śāntivācanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria