Declension table of ?śāntivācana

Deva

NeuterSingularDualPlural
Nominativeśāntivācanam śāntivācane śāntivācanāni
Vocativeśāntivācana śāntivācane śāntivācanāni
Accusativeśāntivācanam śāntivācane śāntivācanāni
Instrumentalśāntivācanena śāntivācanābhyām śāntivācanaiḥ
Dativeśāntivācanāya śāntivācanābhyām śāntivācanebhyaḥ
Ablativeśāntivācanāt śāntivācanābhyām śāntivācanebhyaḥ
Genitiveśāntivācanasya śāntivācanayoḥ śāntivācanānām
Locativeśāntivācane śāntivācanayoḥ śāntivācaneṣu

Compound śāntivācana -

Adverb -śāntivācanam -śāntivācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria