Declension table of ?śāntivācana

Deva

MasculineSingularDualPlural
Nominativeśāntivācanaḥ śāntivācanau śāntivācanāḥ
Vocativeśāntivācana śāntivācanau śāntivācanāḥ
Accusativeśāntivācanam śāntivācanau śāntivācanān
Instrumentalśāntivācanena śāntivācanābhyām śāntivācanaiḥ śāntivācanebhiḥ
Dativeśāntivācanāya śāntivācanābhyām śāntivācanebhyaḥ
Ablativeśāntivācanāt śāntivācanābhyām śāntivācanebhyaḥ
Genitiveśāntivācanasya śāntivācanayoḥ śāntivācanānām
Locativeśāntivācane śāntivācanayoḥ śāntivācaneṣu

Compound śāntivācana -

Adverb -śāntivācanam -śāntivācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria