Declension table of ?śāntivā

Deva

FeminineSingularDualPlural
Nominativeśāntivā śāntive śāntivāḥ
Vocativeśāntive śāntive śāntivāḥ
Accusativeśāntivām śāntive śāntivāḥ
Instrumentalśāntivayā śāntivābhyām śāntivābhiḥ
Dativeśāntivāyai śāntivābhyām śāntivābhyaḥ
Ablativeśāntivāyāḥ śāntivābhyām śāntivābhyaḥ
Genitiveśāntivāyāḥ śāntivayoḥ śāntivānām
Locativeśāntivāyām śāntivayoḥ śāntivāsu

Adverb -śāntivam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria