Declension table of ?śāntitattvāmṛta

Deva

NeuterSingularDualPlural
Nominativeśāntitattvāmṛtam śāntitattvāmṛte śāntitattvāmṛtāni
Vocativeśāntitattvāmṛta śāntitattvāmṛte śāntitattvāmṛtāni
Accusativeśāntitattvāmṛtam śāntitattvāmṛte śāntitattvāmṛtāni
Instrumentalśāntitattvāmṛtena śāntitattvāmṛtābhyām śāntitattvāmṛtaiḥ
Dativeśāntitattvāmṛtāya śāntitattvāmṛtābhyām śāntitattvāmṛtebhyaḥ
Ablativeśāntitattvāmṛtāt śāntitattvāmṛtābhyām śāntitattvāmṛtebhyaḥ
Genitiveśāntitattvāmṛtasya śāntitattvāmṛtayoḥ śāntitattvāmṛtānām
Locativeśāntitattvāmṛte śāntitattvāmṛtayoḥ śāntitattvāmṛteṣu

Compound śāntitattvāmṛta -

Adverb -śāntitattvāmṛtam -śāntitattvāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria