Declension table of ?śāntisūkta

Deva

NeuterSingularDualPlural
Nominativeśāntisūktam śāntisūkte śāntisūktāni
Vocativeśāntisūkta śāntisūkte śāntisūktāni
Accusativeśāntisūktam śāntisūkte śāntisūktāni
Instrumentalśāntisūktena śāntisūktābhyām śāntisūktaiḥ
Dativeśāntisūktāya śāntisūktābhyām śāntisūktebhyaḥ
Ablativeśāntisūktāt śāntisūktābhyām śāntisūktebhyaḥ
Genitiveśāntisūktasya śāntisūktayoḥ śāntisūktānām
Locativeśāntisūkte śāntisūktayoḥ śāntisūkteṣu

Compound śāntisūkta -

Adverb -śāntisūktam -śāntisūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria