Declension table of ?śāntistava

Deva

MasculineSingularDualPlural
Nominativeśāntistavaḥ śāntistavau śāntistavāḥ
Vocativeśāntistava śāntistavau śāntistavāḥ
Accusativeśāntistavam śāntistavau śāntistavān
Instrumentalśāntistavena śāntistavābhyām śāntistavaiḥ śāntistavebhiḥ
Dativeśāntistavāya śāntistavābhyām śāntistavebhyaḥ
Ablativeśāntistavāt śāntistavābhyām śāntistavebhyaḥ
Genitiveśāntistavasya śāntistavayoḥ śāntistavānām
Locativeśāntistave śāntistavayoḥ śāntistaveṣu

Compound śāntistava -

Adverb -śāntistavam -śāntistavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria