Declension table of ?śāntisadman

Deva

NeuterSingularDualPlural
Nominativeśāntisadma śāntisadmanī śāntisadmāni
Vocativeśāntisadman śāntisadma śāntisadmanī śāntisadmāni
Accusativeśāntisadma śāntisadmanī śāntisadmāni
Instrumentalśāntisadmanā śāntisadmabhyām śāntisadmabhiḥ
Dativeśāntisadmane śāntisadmabhyām śāntisadmabhyaḥ
Ablativeśāntisadmanaḥ śāntisadmabhyām śāntisadmabhyaḥ
Genitiveśāntisadmanaḥ śāntisadmanoḥ śāntisadmanām
Locativeśāntisadmani śāntisadmanoḥ śāntisadmasu

Compound śāntisadma -

Adverb -śāntisadma -śāntisadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria