Declension table of ?śāntisārabhāṣya

Deva

NeuterSingularDualPlural
Nominativeśāntisārabhāṣyam śāntisārabhāṣye śāntisārabhāṣyāṇi
Vocativeśāntisārabhāṣya śāntisārabhāṣye śāntisārabhāṣyāṇi
Accusativeśāntisārabhāṣyam śāntisārabhāṣye śāntisārabhāṣyāṇi
Instrumentalśāntisārabhāṣyeṇa śāntisārabhāṣyābhyām śāntisārabhāṣyaiḥ
Dativeśāntisārabhāṣyāya śāntisārabhāṣyābhyām śāntisārabhāṣyebhyaḥ
Ablativeśāntisārabhāṣyāt śāntisārabhāṣyābhyām śāntisārabhāṣyebhyaḥ
Genitiveśāntisārabhāṣyasya śāntisārabhāṣyayoḥ śāntisārabhāṣyāṇām
Locativeśāntisārabhāṣye śāntisārabhāṣyayoḥ śāntisārabhāṣyeṣu

Compound śāntisārabhāṣya -

Adverb -śāntisārabhāṣyam -śāntisārabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria