Declension table of ?śāntisāra

Deva

MasculineSingularDualPlural
Nominativeśāntisāraḥ śāntisārau śāntisārāḥ
Vocativeśāntisāra śāntisārau śāntisārāḥ
Accusativeśāntisāram śāntisārau śāntisārān
Instrumentalśāntisāreṇa śāntisārābhyām śāntisāraiḥ śāntisārebhiḥ
Dativeśāntisārāya śāntisārābhyām śāntisārebhyaḥ
Ablativeśāntisārāt śāntisārābhyām śāntisārebhyaḥ
Genitiveśāntisārasya śāntisārayoḥ śāntisārāṇām
Locativeśāntisāre śāntisārayoḥ śāntisāreṣu

Compound śāntisāra -

Adverb -śāntisāram -śāntisārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria