Declension table of ?śāntiratnākara

Deva

MasculineSingularDualPlural
Nominativeśāntiratnākaraḥ śāntiratnākarau śāntiratnākarāḥ
Vocativeśāntiratnākara śāntiratnākarau śāntiratnākarāḥ
Accusativeśāntiratnākaram śāntiratnākarau śāntiratnākarān
Instrumentalśāntiratnākareṇa śāntiratnākarābhyām śāntiratnākaraiḥ śāntiratnākarebhiḥ
Dativeśāntiratnākarāya śāntiratnākarābhyām śāntiratnākarebhyaḥ
Ablativeśāntiratnākarāt śāntiratnākarābhyām śāntiratnākarebhyaḥ
Genitiveśāntiratnākarasya śāntiratnākarayoḥ śāntiratnākarāṇām
Locativeśāntiratnākare śāntiratnākarayoḥ śāntiratnākareṣu

Compound śāntiratnākara -

Adverb -śāntiratnākaram -śāntiratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria