Declension table of ?śāntiratna

Deva

NeuterSingularDualPlural
Nominativeśāntiratnam śāntiratne śāntiratnāni
Vocativeśāntiratna śāntiratne śāntiratnāni
Accusativeśāntiratnam śāntiratne śāntiratnāni
Instrumentalśāntiratnena śāntiratnābhyām śāntiratnaiḥ
Dativeśāntiratnāya śāntiratnābhyām śāntiratnebhyaḥ
Ablativeśāntiratnāt śāntiratnābhyām śāntiratnebhyaḥ
Genitiveśāntiratnasya śāntiratnayoḥ śāntiratnānām
Locativeśāntiratne śāntiratnayoḥ śāntiratneṣu

Compound śāntiratna -

Adverb -śāntiratnam -śāntiratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria