Declension table of ?śāntipustaka

Deva

MasculineSingularDualPlural
Nominativeśāntipustakaḥ śāntipustakau śāntipustakāḥ
Vocativeśāntipustaka śāntipustakau śāntipustakāḥ
Accusativeśāntipustakam śāntipustakau śāntipustakān
Instrumentalśāntipustakena śāntipustakābhyām śāntipustakaiḥ śāntipustakebhiḥ
Dativeśāntipustakāya śāntipustakābhyām śāntipustakebhyaḥ
Ablativeśāntipustakāt śāntipustakābhyām śāntipustakebhyaḥ
Genitiveśāntipustakasya śāntipustakayoḥ śāntipustakānām
Locativeśāntipustake śāntipustakayoḥ śāntipustakeṣu

Compound śāntipustaka -

Adverb -śāntipustakam -śāntipustakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria