Declension table of ?śāntipura

Deva

NeuterSingularDualPlural
Nominativeśāntipuram śāntipure śāntipurāṇi
Vocativeśāntipura śāntipure śāntipurāṇi
Accusativeśāntipuram śāntipure śāntipurāṇi
Instrumentalśāntipureṇa śāntipurābhyām śāntipuraiḥ
Dativeśāntipurāya śāntipurābhyām śāntipurebhyaḥ
Ablativeśāntipurāt śāntipurābhyām śāntipurebhyaḥ
Genitiveśāntipurasya śāntipurayoḥ śāntipurāṇām
Locativeśāntipure śāntipurayoḥ śāntipureṣu

Compound śāntipura -

Adverb -śāntipuram -śāntipurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria