Declension table of ?śāntiprabha

Deva

MasculineSingularDualPlural
Nominativeśāntiprabhaḥ śāntiprabhau śāntiprabhāḥ
Vocativeśāntiprabha śāntiprabhau śāntiprabhāḥ
Accusativeśāntiprabham śāntiprabhau śāntiprabhān
Instrumentalśāntiprabheṇa śāntiprabhābhyām śāntiprabhaiḥ śāntiprabhebhiḥ
Dativeśāntiprabhāya śāntiprabhābhyām śāntiprabhebhyaḥ
Ablativeśāntiprabhāt śāntiprabhābhyām śāntiprabhebhyaḥ
Genitiveśāntiprabhasya śāntiprabhayoḥ śāntiprabhāṇām
Locativeśāntiprabhe śāntiprabhayoḥ śāntiprabheṣu

Compound śāntiprabha -

Adverb -śāntiprabham -śāntiprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria