Declension table of ?śāntipaddhati

Deva

FeminineSingularDualPlural
Nominativeśāntipaddhatiḥ śāntipaddhatī śāntipaddhatayaḥ
Vocativeśāntipaddhate śāntipaddhatī śāntipaddhatayaḥ
Accusativeśāntipaddhatim śāntipaddhatī śāntipaddhatīḥ
Instrumentalśāntipaddhatyā śāntipaddhatibhyām śāntipaddhatibhiḥ
Dativeśāntipaddhatyai śāntipaddhataye śāntipaddhatibhyām śāntipaddhatibhyaḥ
Ablativeśāntipaddhatyāḥ śāntipaddhateḥ śāntipaddhatibhyām śāntipaddhatibhyaḥ
Genitiveśāntipaddhatyāḥ śāntipaddhateḥ śāntipaddhatyoḥ śāntipaddhatīnām
Locativeśāntipaddhatyām śāntipaddhatau śāntipaddhatyoḥ śāntipaddhatiṣu

Compound śāntipaddhati -

Adverb -śāntipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria