Declension table of ?śāntipātra

Deva

NeuterSingularDualPlural
Nominativeśāntipātram śāntipātre śāntipātrāṇi
Vocativeśāntipātra śāntipātre śāntipātrāṇi
Accusativeśāntipātram śāntipātre śāntipātrāṇi
Instrumentalśāntipātreṇa śāntipātrābhyām śāntipātraiḥ
Dativeśāntipātrāya śāntipātrābhyām śāntipātrebhyaḥ
Ablativeśāntipātrāt śāntipātrābhyām śāntipātrebhyaḥ
Genitiveśāntipātrasya śāntipātrayoḥ śāntipātrāṇām
Locativeśāntipātre śāntipātrayoḥ śāntipātreṣu

Compound śāntipātra -

Adverb -śāntipātram -śāntipātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria