Declension table of ?śāntipārijāta

Deva

MasculineSingularDualPlural
Nominativeśāntipārijātaḥ śāntipārijātau śāntipārijātāḥ
Vocativeśāntipārijāta śāntipārijātau śāntipārijātāḥ
Accusativeśāntipārijātam śāntipārijātau śāntipārijātān
Instrumentalśāntipārijātena śāntipārijātābhyām śāntipārijātaiḥ śāntipārijātebhiḥ
Dativeśāntipārijātāya śāntipārijātābhyām śāntipārijātebhyaḥ
Ablativeśāntipārijātāt śāntipārijātābhyām śāntipārijātebhyaḥ
Genitiveśāntipārijātasya śāntipārijātayoḥ śāntipārijātānām
Locativeśāntipārijāte śāntipārijātayoḥ śāntipārijāteṣu

Compound śāntipārijāta -

Adverb -śāntipārijātam -śāntipārijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria