Declension table of ?śāntinirṇaya

Deva

MasculineSingularDualPlural
Nominativeśāntinirṇayaḥ śāntinirṇayau śāntinirṇayāḥ
Vocativeśāntinirṇaya śāntinirṇayau śāntinirṇayāḥ
Accusativeśāntinirṇayam śāntinirṇayau śāntinirṇayān
Instrumentalśāntinirṇayena śāntinirṇayābhyām śāntinirṇayaiḥ śāntinirṇayebhiḥ
Dativeśāntinirṇayāya śāntinirṇayābhyām śāntinirṇayebhyaḥ
Ablativeśāntinirṇayāt śāntinirṇayābhyām śāntinirṇayebhyaḥ
Genitiveśāntinirṇayasya śāntinirṇayayoḥ śāntinirṇayānām
Locativeśāntinirṇaye śāntinirṇayayoḥ śāntinirṇayeṣu

Compound śāntinirṇaya -

Adverb -śāntinirṇayam -śāntinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria