Declension table of śāntinātha

Deva

MasculineSingularDualPlural
Nominativeśāntināthaḥ śāntināthau śāntināthāḥ
Vocativeśāntinātha śāntināthau śāntināthāḥ
Accusativeśāntinātham śāntināthau śāntināthān
Instrumentalśāntināthena śāntināthābhyām śāntināthaiḥ śāntināthebhiḥ
Dativeśāntināthāya śāntināthābhyām śāntināthebhyaḥ
Ablativeśāntināthāt śāntināthābhyām śāntināthebhyaḥ
Genitiveśāntināthasya śāntināthayoḥ śāntināthānām
Locativeśāntināthe śāntināthayoḥ śāntinātheṣu

Compound śāntinātha -

Adverb -śāntinātham -śāntināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria