Declension table of ?śāntimayūkha

Deva

MasculineSingularDualPlural
Nominativeśāntimayūkhaḥ śāntimayūkhau śāntimayūkhāḥ
Vocativeśāntimayūkha śāntimayūkhau śāntimayūkhāḥ
Accusativeśāntimayūkham śāntimayūkhau śāntimayūkhān
Instrumentalśāntimayūkhena śāntimayūkhābhyām śāntimayūkhaiḥ śāntimayūkhebhiḥ
Dativeśāntimayūkhāya śāntimayūkhābhyām śāntimayūkhebhyaḥ
Ablativeśāntimayūkhāt śāntimayūkhābhyām śāntimayūkhebhyaḥ
Genitiveśāntimayūkhasya śāntimayūkhayoḥ śāntimayūkhānām
Locativeśāntimayūkhe śāntimayūkhayoḥ śāntimayūkheṣu

Compound śāntimayūkha -

Adverb -śāntimayūkham -śāntimayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria