Declension table of ?śāntimat

Deva

MasculineSingularDualPlural
Nominativeśāntimān śāntimantau śāntimantaḥ
Vocativeśāntiman śāntimantau śāntimantaḥ
Accusativeśāntimantam śāntimantau śāntimataḥ
Instrumentalśāntimatā śāntimadbhyām śāntimadbhiḥ
Dativeśāntimate śāntimadbhyām śāntimadbhyaḥ
Ablativeśāntimataḥ śāntimadbhyām śāntimadbhyaḥ
Genitiveśāntimataḥ śāntimatoḥ śāntimatām
Locativeśāntimati śāntimatoḥ śāntimatsu

Compound śāntimat -

Adverb -śāntimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria