Declension table of ?śāntikhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśāntikhaṇḍaḥ śāntikhaṇḍau śāntikhaṇḍāḥ
Vocativeśāntikhaṇḍa śāntikhaṇḍau śāntikhaṇḍāḥ
Accusativeśāntikhaṇḍam śāntikhaṇḍau śāntikhaṇḍān
Instrumentalśāntikhaṇḍena śāntikhaṇḍābhyām śāntikhaṇḍaiḥ śāntikhaṇḍebhiḥ
Dativeśāntikhaṇḍāya śāntikhaṇḍābhyām śāntikhaṇḍebhyaḥ
Ablativeśāntikhaṇḍāt śāntikhaṇḍābhyām śāntikhaṇḍebhyaḥ
Genitiveśāntikhaṇḍasya śāntikhaṇḍayoḥ śāntikhaṇḍānām
Locativeśāntikhaṇḍe śāntikhaṇḍayoḥ śāntikhaṇḍeṣu

Compound śāntikhaṇḍa -

Adverb -śāntikhaṇḍam -śāntikhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria