Declension table of ?śāntikartṛ

Deva

NeuterSingularDualPlural
Nominativeśāntikartṛ śāntikartṛṇī śāntikartṝṇi
Vocativeśāntikartṛ śāntikartṛṇī śāntikartṝṇi
Accusativeśāntikartṛ śāntikartṛṇī śāntikartṝṇi
Instrumentalśāntikartṛṇā śāntikartṛbhyām śāntikartṛbhiḥ
Dativeśāntikartṛṇe śāntikartṛbhyām śāntikartṛbhyaḥ
Ablativeśāntikartṛṇaḥ śāntikartṛbhyām śāntikartṛbhyaḥ
Genitiveśāntikartṛṇaḥ śāntikartṛṇoḥ śāntikartṝṇām
Locativeśāntikartṛṇi śāntikartṛṇoḥ śāntikartṛṣu

Compound śāntikartṛ -

Adverb -śāntikartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria