Declension table of ?śāntikartṛ

Deva

MasculineSingularDualPlural
Nominativeśāntikartā śāntikartārau śāntikartāraḥ
Vocativeśāntikartaḥ śāntikartārau śāntikartāraḥ
Accusativeśāntikartāram śāntikartārau śāntikartṝn
Instrumentalśāntikartrā śāntikartṛbhyām śāntikartṛbhiḥ
Dativeśāntikartre śāntikartṛbhyām śāntikartṛbhyaḥ
Ablativeśāntikartuḥ śāntikartṛbhyām śāntikartṛbhyaḥ
Genitiveśāntikartuḥ śāntikartroḥ śāntikartṝṇām
Locativeśāntikartari śāntikartroḥ śāntikartṛṣu

Compound śāntikartṛ -

Adverb -śāntikartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria