Declension table of ?śāntikarman

Deva

NeuterSingularDualPlural
Nominativeśāntikarma śāntikarmaṇī śāntikarmāṇi
Vocativeśāntikarman śāntikarma śāntikarmaṇī śāntikarmāṇi
Accusativeśāntikarma śāntikarmaṇī śāntikarmāṇi
Instrumentalśāntikarmaṇā śāntikarmabhyām śāntikarmabhiḥ
Dativeśāntikarmaṇe śāntikarmabhyām śāntikarmabhyaḥ
Ablativeśāntikarmaṇaḥ śāntikarmabhyām śāntikarmabhyaḥ
Genitiveśāntikarmaṇaḥ śāntikarmaṇoḥ śāntikarmaṇām
Locativeśāntikarmaṇi śāntikarmaṇoḥ śāntikarmasu

Compound śāntikarma -

Adverb -śāntikarma -śāntikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria