Declension table of ?śāntikara

Deva

NeuterSingularDualPlural
Nominativeśāntikaram śāntikare śāntikarāṇi
Vocativeśāntikara śāntikare śāntikarāṇi
Accusativeśāntikaram śāntikare śāntikarāṇi
Instrumentalśāntikareṇa śāntikarābhyām śāntikaraiḥ
Dativeśāntikarāya śāntikarābhyām śāntikarebhyaḥ
Ablativeśāntikarāt śāntikarābhyām śāntikarebhyaḥ
Genitiveśāntikarasya śāntikarayoḥ śāntikarāṇām
Locativeśāntikare śāntikarayoḥ śāntikareṣu

Compound śāntikara -

Adverb -śāntikaram -śāntikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria