Declension table of ?śāntikamalākara

Deva

MasculineSingularDualPlural
Nominativeśāntikamalākaraḥ śāntikamalākarau śāntikamalākarāḥ
Vocativeśāntikamalākara śāntikamalākarau śāntikamalākarāḥ
Accusativeśāntikamalākaram śāntikamalākarau śāntikamalākarān
Instrumentalśāntikamalākareṇa śāntikamalākarābhyām śāntikamalākaraiḥ śāntikamalākarebhiḥ
Dativeśāntikamalākarāya śāntikamalākarābhyām śāntikamalākarebhyaḥ
Ablativeśāntikamalākarāt śāntikamalākarābhyām śāntikamalākarebhyaḥ
Genitiveśāntikamalākarasya śāntikamalākarayoḥ śāntikamalākarāṇām
Locativeśāntikamalākare śāntikamalākarayoḥ śāntikamalākareṣu

Compound śāntikamalākara -

Adverb -śāntikamalākaram -śāntikamalākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria