Declension table of ?śāntikalyāṇī

Deva

FeminineSingularDualPlural
Nominativeśāntikalyāṇī śāntikalyāṇyau śāntikalyāṇyaḥ
Vocativeśāntikalyāṇi śāntikalyāṇyau śāntikalyāṇyaḥ
Accusativeśāntikalyāṇīm śāntikalyāṇyau śāntikalyāṇīḥ
Instrumentalśāntikalyāṇyā śāntikalyāṇībhyām śāntikalyāṇībhiḥ
Dativeśāntikalyāṇyai śāntikalyāṇībhyām śāntikalyāṇībhyaḥ
Ablativeśāntikalyāṇyāḥ śāntikalyāṇībhyām śāntikalyāṇībhyaḥ
Genitiveśāntikalyāṇyāḥ śāntikalyāṇyoḥ śāntikalyāṇīnām
Locativeśāntikalyāṇyām śāntikalyāṇyoḥ śāntikalyāṇīṣu

Compound śāntikalyāṇi - śāntikalyāṇī -

Adverb -śāntikalyāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria