Declension table of ?śāntikalpapradīpa

Deva

MasculineSingularDualPlural
Nominativeśāntikalpapradīpaḥ śāntikalpapradīpau śāntikalpapradīpāḥ
Vocativeśāntikalpapradīpa śāntikalpapradīpau śāntikalpapradīpāḥ
Accusativeśāntikalpapradīpam śāntikalpapradīpau śāntikalpapradīpān
Instrumentalśāntikalpapradīpena śāntikalpapradīpābhyām śāntikalpapradīpaiḥ śāntikalpapradīpebhiḥ
Dativeśāntikalpapradīpāya śāntikalpapradīpābhyām śāntikalpapradīpebhyaḥ
Ablativeśāntikalpapradīpāt śāntikalpapradīpābhyām śāntikalpapradīpebhyaḥ
Genitiveśāntikalpapradīpasya śāntikalpapradīpayoḥ śāntikalpapradīpānām
Locativeśāntikalpapradīpe śāntikalpapradīpayoḥ śāntikalpapradīpeṣu

Compound śāntikalpapradīpa -

Adverb -śāntikalpapradīpam -śāntikalpapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria